Declension table of ?sarīṣyat

Deva

NeuterSingularDualPlural
Nominativesarīṣyat sarīṣyantī sarīṣyatī sarīṣyanti
Vocativesarīṣyat sarīṣyantī sarīṣyatī sarīṣyanti
Accusativesarīṣyat sarīṣyantī sarīṣyatī sarīṣyanti
Instrumentalsarīṣyatā sarīṣyadbhyām sarīṣyadbhiḥ
Dativesarīṣyate sarīṣyadbhyām sarīṣyadbhyaḥ
Ablativesarīṣyataḥ sarīṣyadbhyām sarīṣyadbhyaḥ
Genitivesarīṣyataḥ sarīṣyatoḥ sarīṣyatām
Locativesarīṣyati sarīṣyatoḥ sarīṣyatsu

Adverb -sarīṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria