Declension table of ?sīryamāṇa

Deva

MasculineSingularDualPlural
Nominativesīryamāṇaḥ sīryamāṇau sīryamāṇāḥ
Vocativesīryamāṇa sīryamāṇau sīryamāṇāḥ
Accusativesīryamāṇam sīryamāṇau sīryamāṇān
Instrumentalsīryamāṇena sīryamāṇābhyām sīryamāṇaiḥ sīryamāṇebhiḥ
Dativesīryamāṇāya sīryamāṇābhyām sīryamāṇebhyaḥ
Ablativesīryamāṇāt sīryamāṇābhyām sīryamāṇebhyaḥ
Genitivesīryamāṇasya sīryamāṇayoḥ sīryamāṇānām
Locativesīryamāṇe sīryamāṇayoḥ sīryamāṇeṣu

Compound sīryamāṇa -

Adverb -sīryamāṇam -sīryamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria