Declension table of ?sariṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativesariṣyamāṇaḥ sariṣyamāṇau sariṣyamāṇāḥ
Vocativesariṣyamāṇa sariṣyamāṇau sariṣyamāṇāḥ
Accusativesariṣyamāṇam sariṣyamāṇau sariṣyamāṇān
Instrumentalsariṣyamāṇena sariṣyamāṇābhyām sariṣyamāṇaiḥ sariṣyamāṇebhiḥ
Dativesariṣyamāṇāya sariṣyamāṇābhyām sariṣyamāṇebhyaḥ
Ablativesariṣyamāṇāt sariṣyamāṇābhyām sariṣyamāṇebhyaḥ
Genitivesariṣyamāṇasya sariṣyamāṇayoḥ sariṣyamāṇānām
Locativesariṣyamāṇe sariṣyamāṇayoḥ sariṣyamāṇeṣu

Compound sariṣyamāṇa -

Adverb -sariṣyamāṇam -sariṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria