Declension table of ?sarītavya

Deva

MasculineSingularDualPlural
Nominativesarītavyaḥ sarītavyau sarītavyāḥ
Vocativesarītavya sarītavyau sarītavyāḥ
Accusativesarītavyam sarītavyau sarītavyān
Instrumentalsarītavyena sarītavyābhyām sarītavyaiḥ sarītavyebhiḥ
Dativesarītavyāya sarītavyābhyām sarītavyebhyaḥ
Ablativesarītavyāt sarītavyābhyām sarītavyebhyaḥ
Genitivesarītavyasya sarītavyayoḥ sarītavyānām
Locativesarītavye sarītavyayoḥ sarītavyeṣu

Compound sarītavya -

Adverb -sarītavyam -sarītavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria