Declension table of ?sīryamāṇa

Deva

NeuterSingularDualPlural
Nominativesīryamāṇam sīryamāṇe sīryamāṇāni
Vocativesīryamāṇa sīryamāṇe sīryamāṇāni
Accusativesīryamāṇam sīryamāṇe sīryamāṇāni
Instrumentalsīryamāṇena sīryamāṇābhyām sīryamāṇaiḥ
Dativesīryamāṇāya sīryamāṇābhyām sīryamāṇebhyaḥ
Ablativesīryamāṇāt sīryamāṇābhyām sīryamāṇebhyaḥ
Genitivesīryamāṇasya sīryamāṇayoḥ sīryamāṇānām
Locativesīryamāṇe sīryamāṇayoḥ sīryamāṇeṣu

Compound sīryamāṇa -

Adverb -sīryamāṇam -sīryamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria