Declension table of ?sarītavya

Deva

NeuterSingularDualPlural
Nominativesarītavyam sarītavye sarītavyāni
Vocativesarītavya sarītavye sarītavyāni
Accusativesarītavyam sarītavye sarītavyāni
Instrumentalsarītavyena sarītavyābhyām sarītavyaiḥ
Dativesarītavyāya sarītavyābhyām sarītavyebhyaḥ
Ablativesarītavyāt sarītavyābhyām sarītavyebhyaḥ
Genitivesarītavyasya sarītavyayoḥ sarītavyānām
Locativesarītavye sarītavyayoḥ sarītavyeṣu

Compound sarītavya -

Adverb -sarītavyam -sarītavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria