Declension table of ?sarīṣyantī

Deva

FeminineSingularDualPlural
Nominativesarīṣyantī sarīṣyantyau sarīṣyantyaḥ
Vocativesarīṣyanti sarīṣyantyau sarīṣyantyaḥ
Accusativesarīṣyantīm sarīṣyantyau sarīṣyantīḥ
Instrumentalsarīṣyantyā sarīṣyantībhyām sarīṣyantībhiḥ
Dativesarīṣyantyai sarīṣyantībhyām sarīṣyantībhyaḥ
Ablativesarīṣyantyāḥ sarīṣyantībhyām sarīṣyantībhyaḥ
Genitivesarīṣyantyāḥ sarīṣyantyoḥ sarīṣyantīnām
Locativesarīṣyantyām sarīṣyantyoḥ sarīṣyantīṣu

Compound sarīṣyanti - sarīṣyantī -

Adverb -sarīṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria