Declension table of ?sarīṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesarīṣyamāṇā sarīṣyamāṇe sarīṣyamāṇāḥ
Vocativesarīṣyamāṇe sarīṣyamāṇe sarīṣyamāṇāḥ
Accusativesarīṣyamāṇām sarīṣyamāṇe sarīṣyamāṇāḥ
Instrumentalsarīṣyamāṇayā sarīṣyamāṇābhyām sarīṣyamāṇābhiḥ
Dativesarīṣyamāṇāyai sarīṣyamāṇābhyām sarīṣyamāṇābhyaḥ
Ablativesarīṣyamāṇāyāḥ sarīṣyamāṇābhyām sarīṣyamāṇābhyaḥ
Genitivesarīṣyamāṇāyāḥ sarīṣyamāṇayoḥ sarīṣyamāṇānām
Locativesarīṣyamāṇāyām sarīṣyamāṇayoḥ sarīṣyamāṇāsu

Adverb -sarīṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria