Declension table of ?sṛṇāna

Deva

NeuterSingularDualPlural
Nominativesṛṇānam sṛṇāne sṛṇānāni
Vocativesṛṇāna sṛṇāne sṛṇānāni
Accusativesṛṇānam sṛṇāne sṛṇānāni
Instrumentalsṛṇānena sṛṇānābhyām sṛṇānaiḥ
Dativesṛṇānāya sṛṇānābhyām sṛṇānebhyaḥ
Ablativesṛṇānāt sṛṇānābhyām sṛṇānebhyaḥ
Genitivesṛṇānasya sṛṇānayoḥ sṛṇānānām
Locativesṛṇāne sṛṇānayoḥ sṛṇāneṣu

Compound sṛṇāna -

Adverb -sṛṇānam -sṛṇānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria