Declension table of ?sariṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesariṣyamāṇā sariṣyamāṇe sariṣyamāṇāḥ
Vocativesariṣyamāṇe sariṣyamāṇe sariṣyamāṇāḥ
Accusativesariṣyamāṇām sariṣyamāṇe sariṣyamāṇāḥ
Instrumentalsariṣyamāṇayā sariṣyamāṇābhyām sariṣyamāṇābhiḥ
Dativesariṣyamāṇāyai sariṣyamāṇābhyām sariṣyamāṇābhyaḥ
Ablativesariṣyamāṇāyāḥ sariṣyamāṇābhyām sariṣyamāṇābhyaḥ
Genitivesariṣyamāṇāyāḥ sariṣyamāṇayoḥ sariṣyamāṇānām
Locativesariṣyamāṇāyām sariṣyamāṇayoḥ sariṣyamāṇāsu

Adverb -sariṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria