Declension table of ?sīryamāṇā

Deva

FeminineSingularDualPlural
Nominativesīryamāṇā sīryamāṇe sīryamāṇāḥ
Vocativesīryamāṇe sīryamāṇe sīryamāṇāḥ
Accusativesīryamāṇām sīryamāṇe sīryamāṇāḥ
Instrumentalsīryamāṇayā sīryamāṇābhyām sīryamāṇābhiḥ
Dativesīryamāṇāyai sīryamāṇābhyām sīryamāṇābhyaḥ
Ablativesīryamāṇāyāḥ sīryamāṇābhyām sīryamāṇābhyaḥ
Genitivesīryamāṇāyāḥ sīryamāṇayoḥ sīryamāṇānām
Locativesīryamāṇāyām sīryamāṇayoḥ sīryamāṇāsu

Adverb -sīryamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria