Conjugation tables of ?midh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstmedhāmi medhāvaḥ medhāmaḥ
Secondmedhasi medhathaḥ medhatha
Thirdmedhati medhataḥ medhanti


MiddleSingularDualPlural
Firstmedhe medhāvahe medhāmahe
Secondmedhase medhethe medhadhve
Thirdmedhate medhete medhante


PassiveSingularDualPlural
Firstmidhye midhyāvahe midhyāmahe
Secondmidhyase midhyethe midhyadhve
Thirdmidhyate midhyete midhyante


Imperfect

ActiveSingularDualPlural
Firstamedham amedhāva amedhāma
Secondamedhaḥ amedhatam amedhata
Thirdamedhat amedhatām amedhan


MiddleSingularDualPlural
Firstamedhe amedhāvahi amedhāmahi
Secondamedhathāḥ amedhethām amedhadhvam
Thirdamedhata amedhetām amedhanta


PassiveSingularDualPlural
Firstamidhye amidhyāvahi amidhyāmahi
Secondamidhyathāḥ amidhyethām amidhyadhvam
Thirdamidhyata amidhyetām amidhyanta


Optative

ActiveSingularDualPlural
Firstmedheyam medheva medhema
Secondmedheḥ medhetam medheta
Thirdmedhet medhetām medheyuḥ


MiddleSingularDualPlural
Firstmedheya medhevahi medhemahi
Secondmedhethāḥ medheyāthām medhedhvam
Thirdmedheta medheyātām medheran


PassiveSingularDualPlural
Firstmidhyeya midhyevahi midhyemahi
Secondmidhyethāḥ midhyeyāthām midhyedhvam
Thirdmidhyeta midhyeyātām midhyeran


Imperative

ActiveSingularDualPlural
Firstmedhāni medhāva medhāma
Secondmedha medhatam medhata
Thirdmedhatu medhatām medhantu


MiddleSingularDualPlural
Firstmedhai medhāvahai medhāmahai
Secondmedhasva medhethām medhadhvam
Thirdmedhatām medhetām medhantām


PassiveSingularDualPlural
Firstmidhyai midhyāvahai midhyāmahai
Secondmidhyasva midhyethām midhyadhvam
Thirdmidhyatām midhyetām midhyantām


Future

ActiveSingularDualPlural
Firstmedhiṣyāmi medhiṣyāvaḥ medhiṣyāmaḥ
Secondmedhiṣyasi medhiṣyathaḥ medhiṣyatha
Thirdmedhiṣyati medhiṣyataḥ medhiṣyanti


MiddleSingularDualPlural
Firstmedhiṣye medhiṣyāvahe medhiṣyāmahe
Secondmedhiṣyase medhiṣyethe medhiṣyadhve
Thirdmedhiṣyate medhiṣyete medhiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstmedhitāsmi medhitāsvaḥ medhitāsmaḥ
Secondmedhitāsi medhitāsthaḥ medhitāstha
Thirdmedhitā medhitārau medhitāraḥ


Perfect

ActiveSingularDualPlural
Firstmimedha mimidhiva mimidhima
Secondmimedhitha mimidhathuḥ mimidha
Thirdmimedha mimidhatuḥ mimidhuḥ


MiddleSingularDualPlural
Firstmimidhe mimidhivahe mimidhimahe
Secondmimidhiṣe mimidhāthe mimidhidhve
Thirdmimidhe mimidhāte mimidhire


Benedictive

ActiveSingularDualPlural
Firstmidhyāsam midhyāsva midhyāsma
Secondmidhyāḥ midhyāstam midhyāsta
Thirdmidhyāt midhyāstām midhyāsuḥ

Participles

Past Passive Participle
middha m. n. middhā f.

Past Active Participle
middhavat m. n. middhavatī f.

Present Active Participle
medhat m. n. medhantī f.

Present Middle Participle
medhamāna m. n. medhamānā f.

Present Passive Participle
midhyamāna m. n. midhyamānā f.

Future Active Participle
medhiṣyat m. n. medhiṣyantī f.

Future Middle Participle
medhiṣyamāṇa m. n. medhiṣyamāṇā f.

Future Passive Participle
medhitavya m. n. medhitavyā f.

Future Passive Participle
medhya m. n. medhyā f.

Future Passive Participle
medhanīya m. n. medhanīyā f.

Perfect Active Participle
mimidhvas m. n. mimidhuṣī f.

Perfect Middle Participle
mimidhāna m. n. mimidhānā f.

Indeclinable forms

Infinitive
medhitum

Absolutive
middhvā

Absolutive
-midhya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria