Declension table of ?middha

Deva

MasculineSingularDualPlural
Nominativemiddhaḥ middhau middhāḥ
Vocativemiddha middhau middhāḥ
Accusativemiddham middhau middhān
Instrumentalmiddhena middhābhyām middhaiḥ middhebhiḥ
Dativemiddhāya middhābhyām middhebhyaḥ
Ablativemiddhāt middhābhyām middhebhyaḥ
Genitivemiddhasya middhayoḥ middhānām
Locativemiddhe middhayoḥ middheṣu

Compound middha -

Adverb -middham -middhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria