Declension table of ?medhat

Deva

MasculineSingularDualPlural
Nominativemedhan medhantau medhantaḥ
Vocativemedhan medhantau medhantaḥ
Accusativemedhantam medhantau medhataḥ
Instrumentalmedhatā medhadbhyām medhadbhiḥ
Dativemedhate medhadbhyām medhadbhyaḥ
Ablativemedhataḥ medhadbhyām medhadbhyaḥ
Genitivemedhataḥ medhatoḥ medhatām
Locativemedhati medhatoḥ medhatsu

Compound medhat -

Adverb -medhantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria