Declension table of ?medhamāna

Deva

MasculineSingularDualPlural
Nominativemedhamānaḥ medhamānau medhamānāḥ
Vocativemedhamāna medhamānau medhamānāḥ
Accusativemedhamānam medhamānau medhamānān
Instrumentalmedhamānena medhamānābhyām medhamānaiḥ medhamānebhiḥ
Dativemedhamānāya medhamānābhyām medhamānebhyaḥ
Ablativemedhamānāt medhamānābhyām medhamānebhyaḥ
Genitivemedhamānasya medhamānayoḥ medhamānānām
Locativemedhamāne medhamānayoḥ medhamāneṣu

Compound medhamāna -

Adverb -medhamānam -medhamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria