Declension table of ?mimidhāna

Deva

MasculineSingularDualPlural
Nominativemimidhānaḥ mimidhānau mimidhānāḥ
Vocativemimidhāna mimidhānau mimidhānāḥ
Accusativemimidhānam mimidhānau mimidhānān
Instrumentalmimidhānena mimidhānābhyām mimidhānaiḥ mimidhānebhiḥ
Dativemimidhānāya mimidhānābhyām mimidhānebhyaḥ
Ablativemimidhānāt mimidhānābhyām mimidhānebhyaḥ
Genitivemimidhānasya mimidhānayoḥ mimidhānānām
Locativemimidhāne mimidhānayoḥ mimidhāneṣu

Compound mimidhāna -

Adverb -mimidhānam -mimidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria