Declension table of ?midhyamāna

Deva

NeuterSingularDualPlural
Nominativemidhyamānam midhyamāne midhyamānāni
Vocativemidhyamāna midhyamāne midhyamānāni
Accusativemidhyamānam midhyamāne midhyamānāni
Instrumentalmidhyamānena midhyamānābhyām midhyamānaiḥ
Dativemidhyamānāya midhyamānābhyām midhyamānebhyaḥ
Ablativemidhyamānāt midhyamānābhyām midhyamānebhyaḥ
Genitivemidhyamānasya midhyamānayoḥ midhyamānānām
Locativemidhyamāne midhyamānayoḥ midhyamāneṣu

Compound midhyamāna -

Adverb -midhyamānam -midhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria