Declension table of ?mimidhāna

Deva

NeuterSingularDualPlural
Nominativemimidhānam mimidhāne mimidhānāni
Vocativemimidhāna mimidhāne mimidhānāni
Accusativemimidhānam mimidhāne mimidhānāni
Instrumentalmimidhānena mimidhānābhyām mimidhānaiḥ
Dativemimidhānāya mimidhānābhyām mimidhānebhyaḥ
Ablativemimidhānāt mimidhānābhyām mimidhānebhyaḥ
Genitivemimidhānasya mimidhānayoḥ mimidhānānām
Locativemimidhāne mimidhānayoḥ mimidhāneṣu

Compound mimidhāna -

Adverb -mimidhānam -mimidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria