Declension table of ?medhat

Deva

NeuterSingularDualPlural
Nominativemedhat medhantī medhatī medhanti
Vocativemedhat medhantī medhatī medhanti
Accusativemedhat medhantī medhatī medhanti
Instrumentalmedhatā medhadbhyām medhadbhiḥ
Dativemedhate medhadbhyām medhadbhyaḥ
Ablativemedhataḥ medhadbhyām medhadbhyaḥ
Genitivemedhataḥ medhatoḥ medhatām
Locativemedhati medhatoḥ medhatsu

Adverb -medhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria