Declension table of ?midhyamānā

Deva

FeminineSingularDualPlural
Nominativemidhyamānā midhyamāne midhyamānāḥ
Vocativemidhyamāne midhyamāne midhyamānāḥ
Accusativemidhyamānām midhyamāne midhyamānāḥ
Instrumentalmidhyamānayā midhyamānābhyām midhyamānābhiḥ
Dativemidhyamānāyai midhyamānābhyām midhyamānābhyaḥ
Ablativemidhyamānāyāḥ midhyamānābhyām midhyamānābhyaḥ
Genitivemidhyamānāyāḥ midhyamānayoḥ midhyamānānām
Locativemidhyamānāyām midhyamānayoḥ midhyamānāsu

Adverb -midhyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria