Declension table of ?middhavat

Deva

NeuterSingularDualPlural
Nominativemiddhavat middhavantī middhavatī middhavanti
Vocativemiddhavat middhavantī middhavatī middhavanti
Accusativemiddhavat middhavantī middhavatī middhavanti
Instrumentalmiddhavatā middhavadbhyām middhavadbhiḥ
Dativemiddhavate middhavadbhyām middhavadbhyaḥ
Ablativemiddhavataḥ middhavadbhyām middhavadbhyaḥ
Genitivemiddhavataḥ middhavatoḥ middhavatām
Locativemiddhavati middhavatoḥ middhavatsu

Adverb -middhavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria