Declension table of ?middhavat

Deva

MasculineSingularDualPlural
Nominativemiddhavān middhavantau middhavantaḥ
Vocativemiddhavan middhavantau middhavantaḥ
Accusativemiddhavantam middhavantau middhavataḥ
Instrumentalmiddhavatā middhavadbhyām middhavadbhiḥ
Dativemiddhavate middhavadbhyām middhavadbhyaḥ
Ablativemiddhavataḥ middhavadbhyām middhavadbhyaḥ
Genitivemiddhavataḥ middhavatoḥ middhavatām
Locativemiddhavati middhavatoḥ middhavatsu

Compound middhavat -

Adverb -middhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria