Declension table of ?medhiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativemedhiṣyamāṇam medhiṣyamāṇe medhiṣyamāṇāni
Vocativemedhiṣyamāṇa medhiṣyamāṇe medhiṣyamāṇāni
Accusativemedhiṣyamāṇam medhiṣyamāṇe medhiṣyamāṇāni
Instrumentalmedhiṣyamāṇena medhiṣyamāṇābhyām medhiṣyamāṇaiḥ
Dativemedhiṣyamāṇāya medhiṣyamāṇābhyām medhiṣyamāṇebhyaḥ
Ablativemedhiṣyamāṇāt medhiṣyamāṇābhyām medhiṣyamāṇebhyaḥ
Genitivemedhiṣyamāṇasya medhiṣyamāṇayoḥ medhiṣyamāṇānām
Locativemedhiṣyamāṇe medhiṣyamāṇayoḥ medhiṣyamāṇeṣu

Compound medhiṣyamāṇa -

Adverb -medhiṣyamāṇam -medhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria