Declension table of ?medhiṣyat

Deva

MasculineSingularDualPlural
Nominativemedhiṣyan medhiṣyantau medhiṣyantaḥ
Vocativemedhiṣyan medhiṣyantau medhiṣyantaḥ
Accusativemedhiṣyantam medhiṣyantau medhiṣyataḥ
Instrumentalmedhiṣyatā medhiṣyadbhyām medhiṣyadbhiḥ
Dativemedhiṣyate medhiṣyadbhyām medhiṣyadbhyaḥ
Ablativemedhiṣyataḥ medhiṣyadbhyām medhiṣyadbhyaḥ
Genitivemedhiṣyataḥ medhiṣyatoḥ medhiṣyatām
Locativemedhiṣyati medhiṣyatoḥ medhiṣyatsu

Compound medhiṣyat -

Adverb -medhiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria