Declension table of ?medhitavya

Deva

NeuterSingularDualPlural
Nominativemedhitavyam medhitavye medhitavyāni
Vocativemedhitavya medhitavye medhitavyāni
Accusativemedhitavyam medhitavye medhitavyāni
Instrumentalmedhitavyena medhitavyābhyām medhitavyaiḥ
Dativemedhitavyāya medhitavyābhyām medhitavyebhyaḥ
Ablativemedhitavyāt medhitavyābhyām medhitavyebhyaḥ
Genitivemedhitavyasya medhitavyayoḥ medhitavyānām
Locativemedhitavye medhitavyayoḥ medhitavyeṣu

Compound medhitavya -

Adverb -medhitavyam -medhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria