Conjugation tables of ?khaṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkhaṣāmi khaṣāvaḥ khaṣāmaḥ
Secondkhaṣasi khaṣathaḥ khaṣatha
Thirdkhaṣati khaṣataḥ khaṣanti


MiddleSingularDualPlural
Firstkhaṣe khaṣāvahe khaṣāmahe
Secondkhaṣase khaṣethe khaṣadhve
Thirdkhaṣate khaṣete khaṣante


PassiveSingularDualPlural
Firstkhaṣye khaṣyāvahe khaṣyāmahe
Secondkhaṣyase khaṣyethe khaṣyadhve
Thirdkhaṣyate khaṣyete khaṣyante


Imperfect

ActiveSingularDualPlural
Firstakhaṣam akhaṣāva akhaṣāma
Secondakhaṣaḥ akhaṣatam akhaṣata
Thirdakhaṣat akhaṣatām akhaṣan


MiddleSingularDualPlural
Firstakhaṣe akhaṣāvahi akhaṣāmahi
Secondakhaṣathāḥ akhaṣethām akhaṣadhvam
Thirdakhaṣata akhaṣetām akhaṣanta


PassiveSingularDualPlural
Firstakhaṣye akhaṣyāvahi akhaṣyāmahi
Secondakhaṣyathāḥ akhaṣyethām akhaṣyadhvam
Thirdakhaṣyata akhaṣyetām akhaṣyanta


Optative

ActiveSingularDualPlural
Firstkhaṣeyam khaṣeva khaṣema
Secondkhaṣeḥ khaṣetam khaṣeta
Thirdkhaṣet khaṣetām khaṣeyuḥ


MiddleSingularDualPlural
Firstkhaṣeya khaṣevahi khaṣemahi
Secondkhaṣethāḥ khaṣeyāthām khaṣedhvam
Thirdkhaṣeta khaṣeyātām khaṣeran


PassiveSingularDualPlural
Firstkhaṣyeya khaṣyevahi khaṣyemahi
Secondkhaṣyethāḥ khaṣyeyāthām khaṣyedhvam
Thirdkhaṣyeta khaṣyeyātām khaṣyeran


Imperative

ActiveSingularDualPlural
Firstkhaṣāṇi khaṣāva khaṣāma
Secondkhaṣa khaṣatam khaṣata
Thirdkhaṣatu khaṣatām khaṣantu


MiddleSingularDualPlural
Firstkhaṣai khaṣāvahai khaṣāmahai
Secondkhaṣasva khaṣethām khaṣadhvam
Thirdkhaṣatām khaṣetām khaṣantām


PassiveSingularDualPlural
Firstkhaṣyai khaṣyāvahai khaṣyāmahai
Secondkhaṣyasva khaṣyethām khaṣyadhvam
Thirdkhaṣyatām khaṣyetām khaṣyantām


Future

ActiveSingularDualPlural
Firstkhaṣiṣyāmi khaṣiṣyāvaḥ khaṣiṣyāmaḥ
Secondkhaṣiṣyasi khaṣiṣyathaḥ khaṣiṣyatha
Thirdkhaṣiṣyati khaṣiṣyataḥ khaṣiṣyanti


MiddleSingularDualPlural
Firstkhaṣiṣye khaṣiṣyāvahe khaṣiṣyāmahe
Secondkhaṣiṣyase khaṣiṣyethe khaṣiṣyadhve
Thirdkhaṣiṣyate khaṣiṣyete khaṣiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkhaṣitāsmi khaṣitāsvaḥ khaṣitāsmaḥ
Secondkhaṣitāsi khaṣitāsthaḥ khaṣitāstha
Thirdkhaṣitā khaṣitārau khaṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstcakhāṣa cakhaṣa cakhaṣiva cakhaṣima
Secondcakhaṣitha cakhaṣathuḥ cakhaṣa
Thirdcakhāṣa cakhaṣatuḥ cakhaṣuḥ


MiddleSingularDualPlural
Firstcakhaṣe cakhaṣivahe cakhaṣimahe
Secondcakhaṣiṣe cakhaṣāthe cakhaṣidhve
Thirdcakhaṣe cakhaṣāte cakhaṣire


Benedictive

ActiveSingularDualPlural
Firstkhaṣyāsam khaṣyāsva khaṣyāsma
Secondkhaṣyāḥ khaṣyāstam khaṣyāsta
Thirdkhaṣyāt khaṣyāstām khaṣyāsuḥ

Participles

Past Passive Participle
khaṣṭa m. n. khaṣṭā f.

Past Active Participle
khaṣṭavat m. n. khaṣṭavatī f.

Present Active Participle
khaṣat m. n. khaṣantī f.

Present Middle Participle
khaṣamāṇa m. n. khaṣamāṇā f.

Present Passive Participle
khaṣyamāṇa m. n. khaṣyamāṇā f.

Future Active Participle
khaṣiṣyat m. n. khaṣiṣyantī f.

Future Middle Participle
khaṣiṣyamāṇa m. n. khaṣiṣyamāṇā f.

Future Passive Participle
khaṣitavya m. n. khaṣitavyā f.

Future Passive Participle
khāṣya m. n. khāṣyā f.

Future Passive Participle
khaṣaṇīya m. n. khaṣaṇīyā f.

Perfect Active Participle
cakhaṣvas m. n. cakhaṣuṣī f.

Perfect Middle Participle
cakhaṣāṇa m. n. cakhaṣāṇā f.

Indeclinable forms

Infinitive
khaṣitum

Absolutive
khaṣṭvā

Absolutive
-khaṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria