Declension table of ?khāṣya

Deva

NeuterSingularDualPlural
Nominativekhāṣyam khāṣye khāṣyāṇi
Vocativekhāṣya khāṣye khāṣyāṇi
Accusativekhāṣyam khāṣye khāṣyāṇi
Instrumentalkhāṣyeṇa khāṣyābhyām khāṣyaiḥ
Dativekhāṣyāya khāṣyābhyām khāṣyebhyaḥ
Ablativekhāṣyāt khāṣyābhyām khāṣyebhyaḥ
Genitivekhāṣyasya khāṣyayoḥ khāṣyāṇām
Locativekhāṣye khāṣyayoḥ khāṣyeṣu

Compound khāṣya -

Adverb -khāṣyam -khāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria