Declension table of ?khaṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekhaṣyamāṇā khaṣyamāṇe khaṣyamāṇāḥ
Vocativekhaṣyamāṇe khaṣyamāṇe khaṣyamāṇāḥ
Accusativekhaṣyamāṇām khaṣyamāṇe khaṣyamāṇāḥ
Instrumentalkhaṣyamāṇayā khaṣyamāṇābhyām khaṣyamāṇābhiḥ
Dativekhaṣyamāṇāyai khaṣyamāṇābhyām khaṣyamāṇābhyaḥ
Ablativekhaṣyamāṇāyāḥ khaṣyamāṇābhyām khaṣyamāṇābhyaḥ
Genitivekhaṣyamāṇāyāḥ khaṣyamāṇayoḥ khaṣyamāṇānām
Locativekhaṣyamāṇāyām khaṣyamāṇayoḥ khaṣyamāṇāsu

Adverb -khaṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria