Declension table of ?khaṣiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekhaṣiṣyamāṇā khaṣiṣyamāṇe khaṣiṣyamāṇāḥ
Vocativekhaṣiṣyamāṇe khaṣiṣyamāṇe khaṣiṣyamāṇāḥ
Accusativekhaṣiṣyamāṇām khaṣiṣyamāṇe khaṣiṣyamāṇāḥ
Instrumentalkhaṣiṣyamāṇayā khaṣiṣyamāṇābhyām khaṣiṣyamāṇābhiḥ
Dativekhaṣiṣyamāṇāyai khaṣiṣyamāṇābhyām khaṣiṣyamāṇābhyaḥ
Ablativekhaṣiṣyamāṇāyāḥ khaṣiṣyamāṇābhyām khaṣiṣyamāṇābhyaḥ
Genitivekhaṣiṣyamāṇāyāḥ khaṣiṣyamāṇayoḥ khaṣiṣyamāṇānām
Locativekhaṣiṣyamāṇāyām khaṣiṣyamāṇayoḥ khaṣiṣyamāṇāsu

Adverb -khaṣiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria