तिङन्तावली ?खष्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमखषति खषतः खषन्ति
मध्यमखषसि खषथः खषथ
उत्तमखषामि खषावः खषामः


आत्मनेपदेएकद्विबहु
प्रथमखषते खषेते खषन्ते
मध्यमखषसे खषेथे खषध्वे
उत्तमखषे खषावहे खषामहे


कर्मणिएकद्विबहु
प्रथमखष्यते खष्येते खष्यन्ते
मध्यमखष्यसे खष्येथे खष्यध्वे
उत्तमखष्ये खष्यावहे खष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअखषत् अखषताम् अखषन्
मध्यमअखषः अखषतम् अखषत
उत्तमअखषम् अखषाव अखषाम


आत्मनेपदेएकद्विबहु
प्रथमअखषत अखषेताम् अखषन्त
मध्यमअखषथाः अखषेथाम् अखषध्वम्
उत्तमअखषे अखषावहि अखषामहि


कर्मणिएकद्विबहु
प्रथमअखष्यत अखष्येताम् अखष्यन्त
मध्यमअखष्यथाः अखष्येथाम् अखष्यध्वम्
उत्तमअखष्ये अखष्यावहि अखष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमखषेत् खषेताम् खषेयुः
मध्यमखषेः खषेतम् खषेत
उत्तमखषेयम् खषेव खषेम


आत्मनेपदेएकद्विबहु
प्रथमखषेत खषेयाताम् खषेरन्
मध्यमखषेथाः खषेयाथाम् खषेध्वम्
उत्तमखषेय खषेवहि खषेमहि


कर्मणिएकद्विबहु
प्रथमखष्येत खष्येयाताम् खष्येरन्
मध्यमखष्येथाः खष्येयाथाम् खष्येध्वम्
उत्तमखष्येय खष्येवहि खष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमखषतु खषताम् खषन्तु
मध्यमखष खषतम् खषत
उत्तमखषाणि खषाव खषाम


आत्मनेपदेएकद्विबहु
प्रथमखषताम् खषेताम् खषन्ताम्
मध्यमखषस्व खषेथाम् खषध्वम्
उत्तमखषै खषावहै खषामहै


कर्मणिएकद्विबहु
प्रथमखष्यताम् खष्येताम् खष्यन्ताम्
मध्यमखष्यस्व खष्येथाम् खष्यध्वम्
उत्तमखष्यै खष्यावहै खष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमखषिष्यति खषिष्यतः खषिष्यन्ति
मध्यमखषिष्यसि खषिष्यथः खषिष्यथ
उत्तमखषिष्यामि खषिष्यावः खषिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमखषिष्यते खषिष्येते खषिष्यन्ते
मध्यमखषिष्यसे खषिष्येथे खषिष्यध्वे
उत्तमखषिष्ये खषिष्यावहे खषिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमखषिता खषितारौ खषितारः
मध्यमखषितासि खषितास्थः खषितास्थ
उत्तमखषितास्मि खषितास्वः खषितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमचखाष चखषतुः चखषुः
मध्यमचखषिथ चखषथुः चखष
उत्तमचखाष चखष चखषिव चखषिम


आत्मनेपदेएकद्विबहु
प्रथमचखषे चखषाते चखषिरे
मध्यमचखषिषे चखषाथे चखषिध्वे
उत्तमचखषे चखषिवहे चखषिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमखष्यात् खष्यास्ताम् खष्यासुः
मध्यमखष्याः खष्यास्तम् खष्यास्त
उत्तमखष्यासम् खष्यास्व खष्यास्म

कृदन्त

क्त
खष्ट m. n. खष्टा f.

क्तवतु
खष्टवत् m. n. खष्टवती f.

शतृ
खषत् m. n. खषन्ती f.

शानच्
खषमाण m. n. खषमाणा f.

शानच् कर्मणि
खष्यमाण m. n. खष्यमाणा f.

लुडादेश पर
खषिष्यत् m. n. खषिष्यन्ती f.

लुडादेश आत्म
खषिष्यमाण m. n. खषिष्यमाणा f.

तव्य
खषितव्य m. n. खषितव्या f.

यत्
खाष्य m. n. खाष्या f.

अनीयर्
खषणीय m. n. खषणीया f.

लिडादेश पर
चखष्वस् m. n. चखषुषी f.

लिडादेश आत्म
चखषाण m. n. चखषाणा f.

अव्यय

तुमुन्
खषितुम्

क्त्वा
खष्ट्वा

ल्यप्
॰खष्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria