Declension table of ?khaṣṭa

Deva

MasculineSingularDualPlural
Nominativekhaṣṭaḥ khaṣṭau khaṣṭāḥ
Vocativekhaṣṭa khaṣṭau khaṣṭāḥ
Accusativekhaṣṭam khaṣṭau khaṣṭān
Instrumentalkhaṣṭena khaṣṭābhyām khaṣṭaiḥ khaṣṭebhiḥ
Dativekhaṣṭāya khaṣṭābhyām khaṣṭebhyaḥ
Ablativekhaṣṭāt khaṣṭābhyām khaṣṭebhyaḥ
Genitivekhaṣṭasya khaṣṭayoḥ khaṣṭānām
Locativekhaṣṭe khaṣṭayoḥ khaṣṭeṣu

Compound khaṣṭa -

Adverb -khaṣṭam -khaṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria