Declension table of ?cakhaṣvas

Deva

NeuterSingularDualPlural
Nominativecakhaṣvat cakhaṣuṣī cakhaṣvāṃsi
Vocativecakhaṣvat cakhaṣuṣī cakhaṣvāṃsi
Accusativecakhaṣvat cakhaṣuṣī cakhaṣvāṃsi
Instrumentalcakhaṣuṣā cakhaṣvadbhyām cakhaṣvadbhiḥ
Dativecakhaṣuṣe cakhaṣvadbhyām cakhaṣvadbhyaḥ
Ablativecakhaṣuṣaḥ cakhaṣvadbhyām cakhaṣvadbhyaḥ
Genitivecakhaṣuṣaḥ cakhaṣuṣoḥ cakhaṣuṣām
Locativecakhaṣuṣi cakhaṣuṣoḥ cakhaṣvatsu

Compound cakhaṣvat -

Adverb -cakhaṣvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria