Declension table of ?cakhaṣāṇā

Deva

FeminineSingularDualPlural
Nominativecakhaṣāṇā cakhaṣāṇe cakhaṣāṇāḥ
Vocativecakhaṣāṇe cakhaṣāṇe cakhaṣāṇāḥ
Accusativecakhaṣāṇām cakhaṣāṇe cakhaṣāṇāḥ
Instrumentalcakhaṣāṇayā cakhaṣāṇābhyām cakhaṣāṇābhiḥ
Dativecakhaṣāṇāyai cakhaṣāṇābhyām cakhaṣāṇābhyaḥ
Ablativecakhaṣāṇāyāḥ cakhaṣāṇābhyām cakhaṣāṇābhyaḥ
Genitivecakhaṣāṇāyāḥ cakhaṣāṇayoḥ cakhaṣāṇānām
Locativecakhaṣāṇāyām cakhaṣāṇayoḥ cakhaṣāṇāsu

Adverb -cakhaṣāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria