Declension table of ?khaṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativekhaṣyamāṇaḥ khaṣyamāṇau khaṣyamāṇāḥ
Vocativekhaṣyamāṇa khaṣyamāṇau khaṣyamāṇāḥ
Accusativekhaṣyamāṇam khaṣyamāṇau khaṣyamāṇān
Instrumentalkhaṣyamāṇena khaṣyamāṇābhyām khaṣyamāṇaiḥ khaṣyamāṇebhiḥ
Dativekhaṣyamāṇāya khaṣyamāṇābhyām khaṣyamāṇebhyaḥ
Ablativekhaṣyamāṇāt khaṣyamāṇābhyām khaṣyamāṇebhyaḥ
Genitivekhaṣyamāṇasya khaṣyamāṇayoḥ khaṣyamāṇānām
Locativekhaṣyamāṇe khaṣyamāṇayoḥ khaṣyamāṇeṣu

Compound khaṣyamāṇa -

Adverb -khaṣyamāṇam -khaṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria