Declension table of ?cakhaṣuṣī

Deva

FeminineSingularDualPlural
Nominativecakhaṣuṣī cakhaṣuṣyau cakhaṣuṣyaḥ
Vocativecakhaṣuṣi cakhaṣuṣyau cakhaṣuṣyaḥ
Accusativecakhaṣuṣīm cakhaṣuṣyau cakhaṣuṣīḥ
Instrumentalcakhaṣuṣyā cakhaṣuṣībhyām cakhaṣuṣībhiḥ
Dativecakhaṣuṣyai cakhaṣuṣībhyām cakhaṣuṣībhyaḥ
Ablativecakhaṣuṣyāḥ cakhaṣuṣībhyām cakhaṣuṣībhyaḥ
Genitivecakhaṣuṣyāḥ cakhaṣuṣyoḥ cakhaṣuṣīṇām
Locativecakhaṣuṣyām cakhaṣuṣyoḥ cakhaṣuṣīṣu

Compound cakhaṣuṣi - cakhaṣuṣī -

Adverb -cakhaṣuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria