Declension table of ?khaṣṭavatī

Deva

FeminineSingularDualPlural
Nominativekhaṣṭavatī khaṣṭavatyau khaṣṭavatyaḥ
Vocativekhaṣṭavati khaṣṭavatyau khaṣṭavatyaḥ
Accusativekhaṣṭavatīm khaṣṭavatyau khaṣṭavatīḥ
Instrumentalkhaṣṭavatyā khaṣṭavatībhyām khaṣṭavatībhiḥ
Dativekhaṣṭavatyai khaṣṭavatībhyām khaṣṭavatībhyaḥ
Ablativekhaṣṭavatyāḥ khaṣṭavatībhyām khaṣṭavatībhyaḥ
Genitivekhaṣṭavatyāḥ khaṣṭavatyoḥ khaṣṭavatīnām
Locativekhaṣṭavatyām khaṣṭavatyoḥ khaṣṭavatīṣu

Compound khaṣṭavati - khaṣṭavatī -

Adverb -khaṣṭavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria