Declension table of ?khaṣṭavat

Deva

MasculineSingularDualPlural
Nominativekhaṣṭavān khaṣṭavantau khaṣṭavantaḥ
Vocativekhaṣṭavan khaṣṭavantau khaṣṭavantaḥ
Accusativekhaṣṭavantam khaṣṭavantau khaṣṭavataḥ
Instrumentalkhaṣṭavatā khaṣṭavadbhyām khaṣṭavadbhiḥ
Dativekhaṣṭavate khaṣṭavadbhyām khaṣṭavadbhyaḥ
Ablativekhaṣṭavataḥ khaṣṭavadbhyām khaṣṭavadbhyaḥ
Genitivekhaṣṭavataḥ khaṣṭavatoḥ khaṣṭavatām
Locativekhaṣṭavati khaṣṭavatoḥ khaṣṭavatsu

Compound khaṣṭavat -

Adverb -khaṣṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria