Declension table of ?khaṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativekhaṣyamāṇam khaṣyamāṇe khaṣyamāṇāni
Vocativekhaṣyamāṇa khaṣyamāṇe khaṣyamāṇāni
Accusativekhaṣyamāṇam khaṣyamāṇe khaṣyamāṇāni
Instrumentalkhaṣyamāṇena khaṣyamāṇābhyām khaṣyamāṇaiḥ
Dativekhaṣyamāṇāya khaṣyamāṇābhyām khaṣyamāṇebhyaḥ
Ablativekhaṣyamāṇāt khaṣyamāṇābhyām khaṣyamāṇebhyaḥ
Genitivekhaṣyamāṇasya khaṣyamāṇayoḥ khaṣyamāṇānām
Locativekhaṣyamāṇe khaṣyamāṇayoḥ khaṣyamāṇeṣu

Compound khaṣyamāṇa -

Adverb -khaṣyamāṇam -khaṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria