Declension table of ?khaṣiṣyat

Deva

NeuterSingularDualPlural
Nominativekhaṣiṣyat khaṣiṣyantī khaṣiṣyatī khaṣiṣyanti
Vocativekhaṣiṣyat khaṣiṣyantī khaṣiṣyatī khaṣiṣyanti
Accusativekhaṣiṣyat khaṣiṣyantī khaṣiṣyatī khaṣiṣyanti
Instrumentalkhaṣiṣyatā khaṣiṣyadbhyām khaṣiṣyadbhiḥ
Dativekhaṣiṣyate khaṣiṣyadbhyām khaṣiṣyadbhyaḥ
Ablativekhaṣiṣyataḥ khaṣiṣyadbhyām khaṣiṣyadbhyaḥ
Genitivekhaṣiṣyataḥ khaṣiṣyatoḥ khaṣiṣyatām
Locativekhaṣiṣyati khaṣiṣyatoḥ khaṣiṣyatsu

Adverb -khaṣiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria