Conjugation tables of ?dhvraṇ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstdhvraṇāmi dhvraṇāvaḥ dhvraṇāmaḥ
Seconddhvraṇasi dhvraṇathaḥ dhvraṇatha
Thirddhvraṇati dhvraṇataḥ dhvraṇanti


MiddleSingularDualPlural
Firstdhvraṇe dhvraṇāvahe dhvraṇāmahe
Seconddhvraṇase dhvraṇethe dhvraṇadhve
Thirddhvraṇate dhvraṇete dhvraṇante


PassiveSingularDualPlural
Firstdhvraṇye dhvraṇyāvahe dhvraṇyāmahe
Seconddhvraṇyase dhvraṇyethe dhvraṇyadhve
Thirddhvraṇyate dhvraṇyete dhvraṇyante


Imperfect

ActiveSingularDualPlural
Firstadhvraṇam adhvraṇāva adhvraṇāma
Secondadhvraṇaḥ adhvraṇatam adhvraṇata
Thirdadhvraṇat adhvraṇatām adhvraṇan


MiddleSingularDualPlural
Firstadhvraṇe adhvraṇāvahi adhvraṇāmahi
Secondadhvraṇathāḥ adhvraṇethām adhvraṇadhvam
Thirdadhvraṇata adhvraṇetām adhvraṇanta


PassiveSingularDualPlural
Firstadhvraṇye adhvraṇyāvahi adhvraṇyāmahi
Secondadhvraṇyathāḥ adhvraṇyethām adhvraṇyadhvam
Thirdadhvraṇyata adhvraṇyetām adhvraṇyanta


Optative

ActiveSingularDualPlural
Firstdhvraṇeyam dhvraṇeva dhvraṇema
Seconddhvraṇeḥ dhvraṇetam dhvraṇeta
Thirddhvraṇet dhvraṇetām dhvraṇeyuḥ


MiddleSingularDualPlural
Firstdhvraṇeya dhvraṇevahi dhvraṇemahi
Seconddhvraṇethāḥ dhvraṇeyāthām dhvraṇedhvam
Thirddhvraṇeta dhvraṇeyātām dhvraṇeran


PassiveSingularDualPlural
Firstdhvraṇyeya dhvraṇyevahi dhvraṇyemahi
Seconddhvraṇyethāḥ dhvraṇyeyāthām dhvraṇyedhvam
Thirddhvraṇyeta dhvraṇyeyātām dhvraṇyeran


Imperative

ActiveSingularDualPlural
Firstdhvraṇāni dhvraṇāva dhvraṇāma
Seconddhvraṇa dhvraṇatam dhvraṇata
Thirddhvraṇatu dhvraṇatām dhvraṇantu


MiddleSingularDualPlural
Firstdhvraṇai dhvraṇāvahai dhvraṇāmahai
Seconddhvraṇasva dhvraṇethām dhvraṇadhvam
Thirddhvraṇatām dhvraṇetām dhvraṇantām


PassiveSingularDualPlural
Firstdhvraṇyai dhvraṇyāvahai dhvraṇyāmahai
Seconddhvraṇyasva dhvraṇyethām dhvraṇyadhvam
Thirddhvraṇyatām dhvraṇyetām dhvraṇyantām


Future

ActiveSingularDualPlural
Firstdhvraṇiṣyāmi dhvraṇiṣyāvaḥ dhvraṇiṣyāmaḥ
Seconddhvraṇiṣyasi dhvraṇiṣyathaḥ dhvraṇiṣyatha
Thirddhvraṇiṣyati dhvraṇiṣyataḥ dhvraṇiṣyanti


MiddleSingularDualPlural
Firstdhvraṇiṣye dhvraṇiṣyāvahe dhvraṇiṣyāmahe
Seconddhvraṇiṣyase dhvraṇiṣyethe dhvraṇiṣyadhve
Thirddhvraṇiṣyate dhvraṇiṣyete dhvraṇiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstdhvraṇitāsmi dhvraṇitāsvaḥ dhvraṇitāsmaḥ
Seconddhvraṇitāsi dhvraṇitāsthaḥ dhvraṇitāstha
Thirddhvraṇitā dhvraṇitārau dhvraṇitāraḥ


Perfect

ActiveSingularDualPlural
Firstdadhvrāṇa dadhvraṇa dadhvraṇiva dadhvraṇima
Seconddadhvraṇitha dadhvraṇathuḥ dadhvraṇa
Thirddadhvrāṇa dadhvraṇatuḥ dadhvraṇuḥ


MiddleSingularDualPlural
Firstdadhvraṇe dadhvraṇivahe dadhvraṇimahe
Seconddadhvraṇiṣe dadhvraṇāthe dadhvraṇidhve
Thirddadhvraṇe dadhvraṇāte dadhvraṇire


Benedictive

ActiveSingularDualPlural
Firstdhvraṇyāsam dhvraṇyāsva dhvraṇyāsma
Seconddhvraṇyāḥ dhvraṇyāstam dhvraṇyāsta
Thirddhvraṇyāt dhvraṇyāstām dhvraṇyāsuḥ

Participles

Past Passive Participle
dhvraṇta m. n. dhvraṇtā f.

Past Active Participle
dhvraṇtavat m. n. dhvraṇtavatī f.

Present Active Participle
dhvraṇat m. n. dhvraṇantī f.

Present Middle Participle
dhvraṇamāna m. n. dhvraṇamānā f.

Present Passive Participle
dhvraṇyamāna m. n. dhvraṇyamānā f.

Future Active Participle
dhvraṇiṣyat m. n. dhvraṇiṣyantī f.

Future Middle Participle
dhvraṇiṣyamāṇa m. n. dhvraṇiṣyamāṇā f.

Future Passive Participle
dhvraṇitavya m. n. dhvraṇitavyā f.

Future Passive Participle
dhvrāṇya m. n. dhvrāṇyā f.

Future Passive Participle
dhvraṇanīya m. n. dhvraṇanīyā f.

Perfect Active Participle
dadhvraṇvas m. n. dadhvraṇuṣī f.

Perfect Middle Participle
dadhvraṇāna m. n. dadhvraṇānā f.

Indeclinable forms

Infinitive
dhvraṇitum

Absolutive
dhvraṇtvā

Absolutive
-dhvraṇya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria