Declension table of ?dhvraṇtavat

Deva

MasculineSingularDualPlural
Nominativedhvraṇtavān dhvraṇtavantau dhvraṇtavantaḥ
Vocativedhvraṇtavan dhvraṇtavantau dhvraṇtavantaḥ
Accusativedhvraṇtavantam dhvraṇtavantau dhvraṇtavataḥ
Instrumentaldhvraṇtavatā dhvraṇtavadbhyām dhvraṇtavadbhiḥ
Dativedhvraṇtavate dhvraṇtavadbhyām dhvraṇtavadbhyaḥ
Ablativedhvraṇtavataḥ dhvraṇtavadbhyām dhvraṇtavadbhyaḥ
Genitivedhvraṇtavataḥ dhvraṇtavatoḥ dhvraṇtavatām
Locativedhvraṇtavati dhvraṇtavatoḥ dhvraṇtavatsu

Compound dhvraṇtavat -

Adverb -dhvraṇtavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria