Declension table of ?dadhvraṇāna

Deva

NeuterSingularDualPlural
Nominativedadhvraṇānam dadhvraṇāne dadhvraṇānāni
Vocativedadhvraṇāna dadhvraṇāne dadhvraṇānāni
Accusativedadhvraṇānam dadhvraṇāne dadhvraṇānāni
Instrumentaldadhvraṇānena dadhvraṇānābhyām dadhvraṇānaiḥ
Dativedadhvraṇānāya dadhvraṇānābhyām dadhvraṇānebhyaḥ
Ablativedadhvraṇānāt dadhvraṇānābhyām dadhvraṇānebhyaḥ
Genitivedadhvraṇānasya dadhvraṇānayoḥ dadhvraṇānānām
Locativedadhvraṇāne dadhvraṇānayoḥ dadhvraṇāneṣu

Compound dadhvraṇāna -

Adverb -dadhvraṇānam -dadhvraṇānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria