Declension table of ?dhvraṇiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativedhvraṇiṣyamāṇā dhvraṇiṣyamāṇe dhvraṇiṣyamāṇāḥ
Vocativedhvraṇiṣyamāṇe dhvraṇiṣyamāṇe dhvraṇiṣyamāṇāḥ
Accusativedhvraṇiṣyamāṇām dhvraṇiṣyamāṇe dhvraṇiṣyamāṇāḥ
Instrumentaldhvraṇiṣyamāṇayā dhvraṇiṣyamāṇābhyām dhvraṇiṣyamāṇābhiḥ
Dativedhvraṇiṣyamāṇāyai dhvraṇiṣyamāṇābhyām dhvraṇiṣyamāṇābhyaḥ
Ablativedhvraṇiṣyamāṇāyāḥ dhvraṇiṣyamāṇābhyām dhvraṇiṣyamāṇābhyaḥ
Genitivedhvraṇiṣyamāṇāyāḥ dhvraṇiṣyamāṇayoḥ dhvraṇiṣyamāṇānām
Locativedhvraṇiṣyamāṇāyām dhvraṇiṣyamāṇayoḥ dhvraṇiṣyamāṇāsu

Adverb -dhvraṇiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria