तिङन्तावली ?ध्व्रण्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमध्व्रणति ध्व्रणतः ध्व्रणन्ति
मध्यमध्व्रणसि ध्व्रणथः ध्व्रणथ
उत्तमध्व्रणामि ध्व्रणावः ध्व्रणामः


आत्मनेपदेएकद्विबहु
प्रथमध्व्रणते ध्व्रणेते ध्व्रणन्ते
मध्यमध्व्रणसे ध्व्रणेथे ध्व्रणध्वे
उत्तमध्व्रणे ध्व्रणावहे ध्व्रणामहे


कर्मणिएकद्विबहु
प्रथमध्व्रण्यते ध्व्रण्येते ध्व्रण्यन्ते
मध्यमध्व्रण्यसे ध्व्रण्येथे ध्व्रण्यध्वे
उत्तमध्व्रण्ये ध्व्रण्यावहे ध्व्रण्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअध्व्रणत् अध्व्रणताम् अध्व्रणन्
मध्यमअध्व्रणः अध्व्रणतम् अध्व्रणत
उत्तमअध्व्रणम् अध्व्रणाव अध्व्रणाम


आत्मनेपदेएकद्विबहु
प्रथमअध्व्रणत अध्व्रणेताम् अध्व्रणन्त
मध्यमअध्व्रणथाः अध्व्रणेथाम् अध्व्रणध्वम्
उत्तमअध्व्रणे अध्व्रणावहि अध्व्रणामहि


कर्मणिएकद्विबहु
प्रथमअध्व्रण्यत अध्व्रण्येताम् अध्व्रण्यन्त
मध्यमअध्व्रण्यथाः अध्व्रण्येथाम् अध्व्रण्यध्वम्
उत्तमअध्व्रण्ये अध्व्रण्यावहि अध्व्रण्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमध्व्रणेत् ध्व्रणेताम् ध्व्रणेयुः
मध्यमध्व्रणेः ध्व्रणेतम् ध्व्रणेत
उत्तमध्व्रणेयम् ध्व्रणेव ध्व्रणेम


आत्मनेपदेएकद्विबहु
प्रथमध्व्रणेत ध्व्रणेयाताम् ध्व्रणेरन्
मध्यमध्व्रणेथाः ध्व्रणेयाथाम् ध्व्रणेध्वम्
उत्तमध्व्रणेय ध्व्रणेवहि ध्व्रणेमहि


कर्मणिएकद्विबहु
प्रथमध्व्रण्येत ध्व्रण्येयाताम् ध्व्रण्येरन्
मध्यमध्व्रण्येथाः ध्व्रण्येयाथाम् ध्व्रण्येध्वम्
उत्तमध्व्रण्येय ध्व्रण्येवहि ध्व्रण्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमध्व्रणतु ध्व्रणताम् ध्व्रणन्तु
मध्यमध्व्रण ध्व्रणतम् ध्व्रणत
उत्तमध्व्रणानि ध्व्रणाव ध्व्रणाम


आत्मनेपदेएकद्विबहु
प्रथमध्व्रणताम् ध्व्रणेताम् ध्व्रणन्ताम्
मध्यमध्व्रणस्व ध्व्रणेथाम् ध्व्रणध्वम्
उत्तमध्व्रणै ध्व्रणावहै ध्व्रणामहै


कर्मणिएकद्विबहु
प्रथमध्व्रण्यताम् ध्व्रण्येताम् ध्व्रण्यन्ताम्
मध्यमध्व्रण्यस्व ध्व्रण्येथाम् ध्व्रण्यध्वम्
उत्तमध्व्रण्यै ध्व्रण्यावहै ध्व्रण्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमध्व्रणिष्यति ध्व्रणिष्यतः ध्व्रणिष्यन्ति
मध्यमध्व्रणिष्यसि ध्व्रणिष्यथः ध्व्रणिष्यथ
उत्तमध्व्रणिष्यामि ध्व्रणिष्यावः ध्व्रणिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमध्व्रणिष्यते ध्व्रणिष्येते ध्व्रणिष्यन्ते
मध्यमध्व्रणिष्यसे ध्व्रणिष्येथे ध्व्रणिष्यध्वे
उत्तमध्व्रणिष्ये ध्व्रणिष्यावहे ध्व्रणिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमध्व्रणिता ध्व्रणितारौ ध्व्रणितारः
मध्यमध्व्रणितासि ध्व्रणितास्थः ध्व्रणितास्थ
उत्तमध्व्रणितास्मि ध्व्रणितास्वः ध्व्रणितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमदध्व्राण दध्व्रणतुः दध्व्रणुः
मध्यमदध्व्रणिथ दध्व्रणथुः दध्व्रण
उत्तमदध्व्राण दध्व्रण दध्व्रणिव दध्व्रणिम


आत्मनेपदेएकद्विबहु
प्रथमदध्व्रणे दध्व्रणाते दध्व्रणिरे
मध्यमदध्व्रणिषे दध्व्रणाथे दध्व्रणिध्वे
उत्तमदध्व्रणे दध्व्रणिवहे दध्व्रणिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमध्व्रण्यात् ध्व्रण्यास्ताम् ध्व्रण्यासुः
मध्यमध्व्रण्याः ध्व्रण्यास्तम् ध्व्रण्यास्त
उत्तमध्व्रण्यासम् ध्व्रण्यास्व ध्व्रण्यास्म

कृदन्त

क्त
ध्व्रण्त m. n. ध्व्रण्ता f.

क्तवतु
ध्व्रण्तवत् m. n. ध्व्रण्तवती f.

शतृ
ध्व्रणत् m. n. ध्व्रणन्ती f.

शानच्
ध्व्रणमान m. n. ध्व्रणमाना f.

शानच् कर्मणि
ध्व्रण्यमान m. n. ध्व्रण्यमाना f.

लुडादेश पर
ध्व्रणिष्यत् m. n. ध्व्रणिष्यन्ती f.

लुडादेश आत्म
ध्व्रणिष्यमाण m. n. ध्व्रणिष्यमाणा f.

तव्य
ध्व्रणितव्य m. n. ध्व्रणितव्या f.

यत्
ध्व्राण्य m. n. ध्व्राण्या f.

अनीयर्
ध्व्रणनीय m. n. ध्व्रणनीया f.

लिडादेश पर
दध्व्रण्वस् m. n. दध्व्रणुषी f.

लिडादेश आत्म
दध्व्रणान m. n. दध्व्रणाना f.

अव्यय

तुमुन्
ध्व्रणितुम्

क्त्वा
ध्व्रण्त्वा

ल्यप्
॰ध्व्रण्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria