Declension table of ?dhvraṇiṣyat

Deva

MasculineSingularDualPlural
Nominativedhvraṇiṣyan dhvraṇiṣyantau dhvraṇiṣyantaḥ
Vocativedhvraṇiṣyan dhvraṇiṣyantau dhvraṇiṣyantaḥ
Accusativedhvraṇiṣyantam dhvraṇiṣyantau dhvraṇiṣyataḥ
Instrumentaldhvraṇiṣyatā dhvraṇiṣyadbhyām dhvraṇiṣyadbhiḥ
Dativedhvraṇiṣyate dhvraṇiṣyadbhyām dhvraṇiṣyadbhyaḥ
Ablativedhvraṇiṣyataḥ dhvraṇiṣyadbhyām dhvraṇiṣyadbhyaḥ
Genitivedhvraṇiṣyataḥ dhvraṇiṣyatoḥ dhvraṇiṣyatām
Locativedhvraṇiṣyati dhvraṇiṣyatoḥ dhvraṇiṣyatsu

Compound dhvraṇiṣyat -

Adverb -dhvraṇiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria