Declension table of ?dadhvraṇuṣī

Deva

FeminineSingularDualPlural
Nominativedadhvraṇuṣī dadhvraṇuṣyau dadhvraṇuṣyaḥ
Vocativedadhvraṇuṣi dadhvraṇuṣyau dadhvraṇuṣyaḥ
Accusativedadhvraṇuṣīm dadhvraṇuṣyau dadhvraṇuṣīḥ
Instrumentaldadhvraṇuṣyā dadhvraṇuṣībhyām dadhvraṇuṣībhiḥ
Dativedadhvraṇuṣyai dadhvraṇuṣībhyām dadhvraṇuṣībhyaḥ
Ablativedadhvraṇuṣyāḥ dadhvraṇuṣībhyām dadhvraṇuṣībhyaḥ
Genitivedadhvraṇuṣyāḥ dadhvraṇuṣyoḥ dadhvraṇuṣīṇām
Locativedadhvraṇuṣyām dadhvraṇuṣyoḥ dadhvraṇuṣīṣu

Compound dadhvraṇuṣi - dadhvraṇuṣī -

Adverb -dadhvraṇuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria