Declension table of ?dhvraṇiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativedhvraṇiṣyamāṇam dhvraṇiṣyamāṇe dhvraṇiṣyamāṇāni
Vocativedhvraṇiṣyamāṇa dhvraṇiṣyamāṇe dhvraṇiṣyamāṇāni
Accusativedhvraṇiṣyamāṇam dhvraṇiṣyamāṇe dhvraṇiṣyamāṇāni
Instrumentaldhvraṇiṣyamāṇena dhvraṇiṣyamāṇābhyām dhvraṇiṣyamāṇaiḥ
Dativedhvraṇiṣyamāṇāya dhvraṇiṣyamāṇābhyām dhvraṇiṣyamāṇebhyaḥ
Ablativedhvraṇiṣyamāṇāt dhvraṇiṣyamāṇābhyām dhvraṇiṣyamāṇebhyaḥ
Genitivedhvraṇiṣyamāṇasya dhvraṇiṣyamāṇayoḥ dhvraṇiṣyamāṇānām
Locativedhvraṇiṣyamāṇe dhvraṇiṣyamāṇayoḥ dhvraṇiṣyamāṇeṣu

Compound dhvraṇiṣyamāṇa -

Adverb -dhvraṇiṣyamāṇam -dhvraṇiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria