Declension table of ?dhvraṇta

Deva

MasculineSingularDualPlural
Nominativedhvraṇtaḥ dhvraṇtau dhvraṇtāḥ
Vocativedhvraṇta dhvraṇtau dhvraṇtāḥ
Accusativedhvraṇtam dhvraṇtau dhvraṇtān
Instrumentaldhvraṇtena dhvraṇtābhyām dhvraṇtaiḥ dhvraṇtebhiḥ
Dativedhvraṇtāya dhvraṇtābhyām dhvraṇtebhyaḥ
Ablativedhvraṇtāt dhvraṇtābhyām dhvraṇtebhyaḥ
Genitivedhvraṇtasya dhvraṇtayoḥ dhvraṇtānām
Locativedhvraṇte dhvraṇtayoḥ dhvraṇteṣu

Compound dhvraṇta -

Adverb -dhvraṇtam -dhvraṇtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria