Declension table of ?dhvraṇamāna

Deva

NeuterSingularDualPlural
Nominativedhvraṇamānam dhvraṇamāne dhvraṇamānāni
Vocativedhvraṇamāna dhvraṇamāne dhvraṇamānāni
Accusativedhvraṇamānam dhvraṇamāne dhvraṇamānāni
Instrumentaldhvraṇamānena dhvraṇamānābhyām dhvraṇamānaiḥ
Dativedhvraṇamānāya dhvraṇamānābhyām dhvraṇamānebhyaḥ
Ablativedhvraṇamānāt dhvraṇamānābhyām dhvraṇamānebhyaḥ
Genitivedhvraṇamānasya dhvraṇamānayoḥ dhvraṇamānānām
Locativedhvraṇamāne dhvraṇamānayoḥ dhvraṇamāneṣu

Compound dhvraṇamāna -

Adverb -dhvraṇamānam -dhvraṇamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria