Declension table of ?dadhvraṇvas

Deva

MasculineSingularDualPlural
Nominativedadhvraṇvān dadhvraṇvāṃsau dadhvraṇvāṃsaḥ
Vocativedadhvraṇvan dadhvraṇvāṃsau dadhvraṇvāṃsaḥ
Accusativedadhvraṇvāṃsam dadhvraṇvāṃsau dadhvraṇuṣaḥ
Instrumentaldadhvraṇuṣā dadhvraṇvadbhyām dadhvraṇvadbhiḥ
Dativedadhvraṇuṣe dadhvraṇvadbhyām dadhvraṇvadbhyaḥ
Ablativedadhvraṇuṣaḥ dadhvraṇvadbhyām dadhvraṇvadbhyaḥ
Genitivedadhvraṇuṣaḥ dadhvraṇuṣoḥ dadhvraṇuṣām
Locativedadhvraṇuṣi dadhvraṇuṣoḥ dadhvraṇvatsu

Compound dadhvraṇvat -

Adverb -dadhvraṇvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria